ज्योतिर्लिंग स्तोत्रम् Jyotirlinga stotram द्वादश ज्योतिर्लिंग स्तोत्रम् Dwadash Jyotirlinga stotram
MAHARISHI KRIPA MAHARISHI KRIPA
1.2K subscribers
2,761 views
0

 Published On Aug 18, 2023

ज्योतिर्लिंग स्तोत्रम् / Jyotirlinga stotram द्वादश ज्योतिर्लिंग स्तोत्रम् / Dwadash Jyotirlinga stotram

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालम्ॐकारममलेश्वरम्॥१॥

परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम्।
सेतुबंधे तु रामेशं नागेशं दारुकावने॥२॥

वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे।
हिमालये तु केदारम् घुश्मेशं च शिवालये॥३॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥४॥


सोमनाथ ज्योतिर्लिंग
मल्लिकार्जुन ज्योतिर्लिंग
महाकालेश्वर ज्योतिर्लिंग
ओम्कारेश्वर ज्योतिर्लिंग
वैद्यनाथ ज्योतिर्लिंग
भीमशंकरम ज्योतिर्लिंग
रामेश्वर ज्योतिर्लिंग
नागेश्वर ज्योतिर्लिंग
विश्वनाथ ज्योतिर्लिंग
त्रयंबकेश्वर ज्योतिर्लिंग
केदारनाथ ज्योतिर्लिंग
घुश्मेश्वर ज्योतिर्लिंग

विष्णु अष्टाविंशतीनाम स्तोत्रम्
   • श्री विष्‍णोरष्‍टाविंशतिनामस्तोत्रम् ...  

show more

Share/Embed