Break Black Magic Spell - Curses & Hexes | Very Powerful EkadashMukh Hanuman Kavacham
3,888,210 views
0

 Published On Apr 18, 2016

Ekadashmukh Hanuman Kavacham - एकादशमुख हनुमत्कवचम्

शक्तिशाली मंत्र :-
   • संकटकाल में सुने भगवान शिव जी का ये श...  
   • देवी त्रिशक्ति का पाठ करने से समृद्धि...  
   • इस मंत्र जाप से मिलेगा हर परेशानी से ...  

This Ekadashmukh Hanuman Kavacham Provides Extreme Strength & Power. Lord Hanuman is the Incarnation of Lord Shiva. Lord Hanuman is Swift as Mind, Has A Speed Equal to the Wind God, Has Complete Control on His Senses, The Son of Wind God, The One Who is The Chief of Vanara Army, is The Messenger of Rama, is The Repository of Incomparable Strength. Hanuman is The Destroyer of Forces of Demons and Liberates from Dangers. This Ekadashmukh Hanuman Kavacham is Told by Lord Brahma And is from Agastya Sahmita. It is Believed That One Who Practices this Kavach Everday, Lord Hanuman Protects Him from Evrery Trouble and All of His Enemies are Destroyed.

ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः
प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।

मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ।
सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् ।।

ॐ स्फ्रें-बीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ।
क्रौं-बीजात्मा नयनयोः पातु मां वानरेश्वरः ।।

क्षं-बीजरूपः कर्णौ मे सीताशोकविनाशनः ।
ग्लौं-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः।।

वं-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ।
ऐं-बीजवाच्यो हृदयं पातु मे कपिनायकः ।।

वं-बीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ।
ह्रां-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।।

ह्रसौं-बीजमयो मध्यं पातु लङ्काविदाहकः ।
ह्रीं-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।।

रं-बीजात्मा सदा पातु चोरू वार्धिलंघनः ।
सुग्रीवसचिवः पातु जानुनी मे मनोजवः।।

पादौ पादतले पातु द्रोणाचलधरो हरिः ।
आपादमस्तकं पातु रामदूतो महाबलः।।

पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ।
दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः ।।

वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ।
वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।।

क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ।
ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।।

रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ।
इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।।

एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ।
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।।

पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ।
स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।।

एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ।।

ॐ अगस्त्यसारसंहितायामेकादशमुख हनुमत्कवचं सम्पूर्णम् ।।
__________

#KiyoshiEPL #Hanuman_Kavacham

Welcome to finest destinations for exclusive Devotional content on YouTube. Faith, Religion, Devotion these are not just words, they are a way of life for most of us. In a multi cultural country like ours, we have believers and followers of different religions living together in harmony. To most of us, religion is what we practice or want to follow regularly; which is why our devotional channel caters to this very essential need. Ranging from Bhajans to Live Aarti, Bhaktisongs provides premium devotional content to a wide spectrum of audiences all over the world. Besides, it also offers a platform to listen to and dedicate religious musical content like Songs, Aartis, Bhajans, Chants, and a whole lot more.

Uplift your soul with devotional songs, aartis, bhajans and shlokas from the holy land of India. Subscribe to Our Channel.

show more

Share/Embed